Wednesday, September 25, 2013

Śārṅgadharapaddhati 3404

प्रयातेऽस्तं भानौ श्रितशकुनिनीडेषु तरुषु
स्फुरत्संध्यारागे शशिनि शनकैरुल्लसति च ।
प्रियप्रत्याख्यानद्विगुणविरहोत्कण्ठितदृशा
तदारब्धं तन्व्या मरणमपि यत्रोत्सवपदम् ।। (भल्लटस्य)

Thursday, September 19, 2013

Silkworms and magic tricks

Pādaliptasūricarita v. 45-46 (in Prabhācandra's Prabhāvakacarita):

केनापि तस्य चित्रायसूत्रग्रथितवृत्तकः । गूढवक्त्रमिलत्तन्तुचयाज्ञातावसानकः ॥
ढौकितः कन्दुकः पादलिप्तस्य च गुरोः पुरः । राज्ञा प्राहीयत प्रज्ञापरीक्षावीक्षणोद्यमात् ॥
अथोत्पन्नधिया सूरिर्विलाल्योष्णोदकप्लवैः । सिक्ककं निपुणं प्रेक्ष्य तत्तन्तुप्रान्तमाप सः ॥
उन्मोच्य प्रहितो राज्ञे तद्बुद्ध्यासौ चमत्कृतः । प्रज्ञाविज्ञाततत्त्वाभिः कलाभिः को न गृह्यते ॥