Friday, November 30, 2012

Śṛṅgāraśataka 63

इयं बाला मां प्रत्यनवरतमिन्दीवरदल-
प्रभाचोरं चक्षुः क्षिपति किमभिप्रेतमनया ।
गतो मोहोऽस्माकं स्मरशबरबाणव्यतिकर-
ज्वरज्वाला शान्ता तदपि न वराकी विरमति ।।

Vajjālaggaṃ 99

अह भुंजइ सह पिअकामिणीहि कच्चोलथालसिप्पीहिं ।
अहवा विमलकवाले भिक्खं भमिऊण पेअवणे ॥

Wednesday, November 28, 2012

Vairāgyaśataka 21

दीना दीनमुखैः सदैव शिशुकैराकृष्टजीर्णाम्बरा
क्रोशद्भिः क्षुधितैर्निरन्नविधुरा दृश्या न चेद्गेहिनी ।
याञ्चाभङ्गभयेन गद्गदगलत्रुट्यद्विलीनाक्षरं
को देहीति वदेत्स्वदग्धजठरस्यार्थे मनस्वी पुमान ॥

Subhāṣitaratnakoṣa 1307 (39.4)

क्षुत्क्षामाः शिशवः शवा इव तनुर्मन्दादरो बान्धवो
लिप्ता जर्जरकर्करी जतुलवैर्नो मां तथा बाधते ।
गेहिन्या स्फुटितांशुकं घटयितुं कृत्वा सकाकु स्मितं
कुप्यन्ती प्रतिवेशिनी प्रतिदिनं सूचीं यथा याचिता ।।

Tuesday, November 27, 2012

Karuṇavilāsa 17

स्वप्नान्तरेऽपि खलु भामिनि पत्युरन्यं
या दृष्टवत्यसि न कंचन साभिलाषम् ।
सा सम्प्रति प्रचलितासि गुणैर्विहीनं
प्राप्तुं कथं कथय हन्त परं पुमांसम् ॥

Monday, November 26, 2012

Sattasaī 105

ओ हिअअ मडह-सरिआ-जलरअ-हीरंत-दीहदारु व्व ।
ठाणे ठाणे च्चिअ लगमाण केणावि डज्झिहिसि ॥ 

Sunday, November 25, 2012

Subhāṣitaratnakoṣa 728 (22.29)

आदृष्टिप्रसरात् प्रियस्य पदवीमुद्वीक्ष्य निर्विण्णया
विश्रान्तेषु पथिष्वहःपरिणतौ ध्वान्ते समुत्सर्पति ।
दत्त्वैकं ससुधागृहं प्रति पदं पान्थस्त्रियास्मिन् क्षणे
मा भूद् आगत इत्यमन्दवलितोद्ग्रीवं पुनर्वीक्षितम् ।। (सिद्धोकस्य)

Thursday, November 22, 2012

Uttararāmacarita 1.27

किमपि किमपि मन्दं मन्दमासक्तियोगाद्
अविचलितकपोलं जल्पतोरक्रमेण ।
अशिथिलपरिरम्भव्यापृतैकैकदोष्णोर्
अविदितगतयामा रात्रिरेव व्यरंसीत् ।।

Śārṅgadharapaddhati 409 (25.9)

वासःखण्डमिदं प्रयच्छ यदि वा स्वाङ्के गृहाणार्भकं
रिक्तं भूतलमत्र नाथ भवतः पृष्ठे पलालोच्चयः ।
दम्पत्योरिति जल्पितं निशि यदा चोरः प्रविष्टस्तदा
लब्धं कर्पटमन्यतस्तदुपरि क्षिप्त्वा रुदन्निर्गतः ।।

Wednesday, November 21, 2012

Śabdānuśāsana 8.4.343, Sattasaī 163

विप्पिअआरउ जइ वि पिउ तो वि तं आणहि अज्जु ।
अग्गिण दड्ढा जइ वि घरु तो तें अग्गिं कज्जु ॥

जेण विणा ण जिविज्जइ अणुणिज्जइ सो कआवराहो वि ।
पत्ते वि णअरडाहे भण कस्स ण वल्लहो अग्गी ॥

Amaruśataka 16

दम्पत्योर्निशि जल्पतोर्गृहशुकेनाकर्णितं यद् वचः
तत्प्रातर्गुरुसंनिधौ निगदतः श्रुत्वैव तारं वधूः ।
कर्णालम्बितपद्मरागशकलं विन्यस्य चञ्च्वाः पुरो
व्रीडार्ता प्रकरोति दाडिमफलव्याजेन वाग्बन्धनम् ।।

Tuesday, November 20, 2012

Subhāṣitaratnakoṣa 350 (15.17)

वारं वारमनेकधा सखि मया चूतद्रुमाणां वने
पीतः कर्णदरीप्रणालवलितः पुंस्कोकिलानां ध्वनिः ।
तस्मिन्नद्य पुनः श्रुतिप्रणयिनि प्रत्यङ्गमुत्कम्पितं
तापश्चेतसि नेत्रयोस्तरलिमा कस्मादकस्मान्मम ।। (भोज्यदेवस्य)

Monday, November 19, 2012

Anthologia Palatina 5.6 (Callimachus)

Ὤμοσε Καλλίγνωτος Ἰωνίδι μήποτ’ ἐκείνης
ἕξειν μήτε κρέσσονα μήτε φίλην.
ὤμοσεν· ἀλλὰ λέγουσιν ἀληθέα τοὺς ἐν ἔρωτι
ὅρκους μὴ δύνειν οὔατ’ ἐς ἀθανάτων.
νῦν δ’ ὁ μὲν ἀρσενικῶι θέρεται πυρί, τῆς δὲ ταλαίνης
νύμφης, ὡς Μεγαρέων, οὐ λόγος οὐδ’ ἀριθμός.

Vairāgyaśataka 49

आयुर् वर्षशतं नृणां परिमितं रात्रौ तदर्धं गतं
तस्यार्धस्य परस्य चार्धमपरं बालत्ववृद्धत्वयोः ।
शेषं व्याधिवियोगदुःखसहितं सेवादिभिर्नीयते
जीवे वारितरङ्गचञ्चलतरे सौख्यं कुतः प्राणिनाम् ।।

Meghadūta 2.99

अङ्गेनाङ्गं प्रतनु तनुना गाढतप्तेन तप्तम
सास्रेणास्रद्रवमविरतोत्कण्ठमुत्कण्ठितेन ।
उष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती
संकल्पैस्ते विशति विधिना वैरिना रुद्धमार्गः ॥

Sunday, November 18, 2012

Śārṅgadharapaddhati 3741 (130.3)

यद् रात्रौ रहसि व्यपेतविनयं वृत्तं रसात् कामिनोर्
अन्योन्यं शयनीयम् ईहितरसावाप्तिप्रवृत्तस्पृहम् ।
तत् सानन्दमिलद्दृशोः कथमपि स्मृत्वा गुरूणां पुरो
हासोद्भेदनिरोधमन्थरमिलत्तारं कथंचित् स्थितम्  ।। (अमरुकस्य)

Saturday, November 17, 2012

Sattasaī 344


माण-दुम-परुस-पवणस्स मामि सव्वंग-णिव्वुइअरस्स ।
अवऊहणस्स भद्दं रइ-णाडअ-पुव्वरंगस्स ॥ 

Friday, November 16, 2012

from the Alaṃkāraratnākara

ण अ रूवं ण अ रिद्धी णावि कुलं ण अ गुणाणं विण्णाणं ।
एमेअ तह वि कस्स वि कोऽवि अणो वल्लहो होइ ॥

Thursday, November 15, 2012

Saduktikarṇāmṛta 2255

दिग्विभ्रमं दशनखण्डनम् अङ्गभङ्ग-
       केशग्रहं रतिविधौ मदनादरं च ।
श्वासप्रकम्पजडभावसुघूर्णितानि
       धत्ते जरा प्रणयिनीव मयोपगूढा ।।

Uttararāmacarita 5.17

अहेतुः पक्षपातो यस्तस्य नास्ति प्रतिक्रिया ।
स हि स्नेहात्मकस्तन्तुरन्तर्भूतानि सीव्यति ।।

Chandonuśāsana 6.22.3

चूडुल्लउ चुण्णीहोइसइ मुद्धि कओलि निहित्तउ ।
निद्दड्ढउ सासाणलिण बाह-सलिल-संसित्तउ ॥

Wednesday, November 14, 2012

Līlāvatī 24



जॊण्हाऊरिय-कोस-कंति-धवले सव्वंग-गंधुक्कडे
णिव्विग्घं घर-दीहियाऎ सुरसं वेवंतओ मासलं ।
आसाएइ सुमंजु-गुंजिय-रवो तिंगिच्छि-पाणासवं
उम्मिल्लंत-दलावली-परियओ चंदुज्जुए छप्पओ ॥

Tuesday, November 13, 2012

Anthologia Palatina 6.177 (Theocritus)

Δάφνις ὁ λευκόχρως, ὁ καλᾶι σύριγγι μελίσδων
βουκολικοὺς ὕμνους, ἄνθετο Πανὶ τάδε,
τοὺς τρητοὺς δόνακας, τὸ λαγωβόλον, ὀξὺν ἄκοντα,
νεβρίδα, τὰν πήραν ἆι ποκ’ ἐμαλοφόρει.

Sattasaī 962

सुव्वइ समागमिस्सइ तुज्झ पिओ अज्ज पहरमेत्तेण ।
एमेअ किं ति चिट्ठसि ता सहि सज्जेसु करिणिज्जं ॥

Nītiśataka 86

सृजति तावदशेषगुणाकरं पुरुषरत्नमलङ्करणं भुवः |
तदपि तत्क्षणभङ्गि करोति चेद् अहह कष्टम् अपण्डितता विधेः ||

Karuṇavilāsa 3

सर्वेऽपि विस्मृतिपथं विषयाः प्रयाताः
विद्यापि खेदकलिता विमुखी बभूव ।
सा केवलं हरिणशावलोचना मे
नैवापयाति हृदयादधिदेवतेव ॥


Sunday, November 11, 2012

Callimachus 14 G-P



Κόγχος ἐγώ, Ζεφυρῖτι, παλαίτερον, ἀλλὰ σὺ νῦν με,
Κύπρι, Σεληναίης ἄνθεμα πρῶτον ἔχεις,
ναυτίλος ὃς πελάγεσσιν ἐπέπλεον, εἰ μὲν ἀῆται,
τείνας οἰκείων λαῖφος ἀπὸ προτόνων,
εἰ δὲ Γαληναίη, λιπαρὴ θεός, οὖλος ἐρέσσων
ποσσίν—ἴδ’ ὡς τὤργωι τοὔνομα συμφέρεται—
ἔστ’ ἔπεσον παρὰ θῖνας Ἰουλίδος, ὄφρα γένωμαι
σοὶ τὸ περίσκεπτον παίγνιον, Ἀρσινόη,
μηδὲ μοι ἐν θαλὰμηισιν ἔθ’ ὡς πάρος—εἰμί γὰρ ἄπλους—
τίκτηται νοτερῆς ὤεον ἀλκυόνος.
Κλεινίου ἀλλὰ θυγατρὶ δίδου χάριν· οἶδε γὰρ ἐσθλὰ
ῥέζειν, καὶ Σμύρνης ἐστὶν ἀπ’ Αἰολίδος.

Anthologia Palatina 5.123 (Philodemus)

Νυκτερινὴ δίκερως φιλοπάννυχε φαῖνε Σελήνη,
φαῖνε, δι’ εὐτρήτων βαλλομένη θυρίδων·
αὔγαζε χρυσέην Καλλίστιον· ἐς τὰ φιλεῦντων
ἔργα κατοπτεύειν οὐ φθόνος ἀθανάτηι.
ὀλβίζεις καὶ τήνδε καὶ ἡμέας, οἶδα. Σελήνη·
καί γὰρ σήν ψυχὴν ἔφλεγεν Ἐνδυμίων.



Saturday, November 10, 2012

Vairāgyaśataka 7


भोगा न भुक्ता वयमेव भुक्ताः तपो न तप्तं वयमेव तप्ताः ।
कालो न यातो वयमेव यातास्तृष्णा न जीर्णा वयमेव जीर्णाः ॥


Friday, November 9, 2012

Vairāgyaśataka 46


नाभ्यस्ता प्रतिवादिवृन्ददमनी विद्या विनीतोचिता
खड्गाग्रैः करिकुम्भपीठदलनैर्नाकं न नीतं यशः ।
कान्ताकोमलपल्लवाधररसः पीतो न चन्द्रोदये
तारुण्यं गतमेव निष्फलमहो शून्यालये दीपवत् ॥