Showing posts with label prakrit. Show all posts
Showing posts with label prakrit. Show all posts

Thursday, January 2, 2014

Setubandha 1.9

अहिणवराआरद्धा चुक्क-क्खलिएसु विहडिअ-परिट्ठविआ ।
मेत्ति व्व पमुह-रसिआ णिव्वोढुं होइ दुक्करं कव्वकहा ॥

Sunday, June 9, 2013

Sattasaī 43, Meghadūta 11

(Meghadūta 11)
तां चावश्यं दिवसगणनातत्परामेकपत्नी-
मव्यापन्नामविहतगतिर्द्रक्ष्यसि भ्रातृजायाम् ।
आशाबन्धः कुसुमसदृशं प्रायशो ह्यङ्गनानां
सद्यःपातप्रणयि हृदयं विप्रयोगे रुणद्धि ॥

(Sattasaī 43)
विरहाणलो सहिज्जइ आसावंधेण वल्लहजणस्स ।
एक्कग्गामपवासो हु माए मरणं विसेसेइ ॥

Sunday, January 20, 2013

Chappaṇṇayagāhā 75

नाऊण य विण्णाणं काऊण य समर-साहसं कम्मं ।
लंघेऊण य मेरुं पुण्णेहिँ विणा सुहं कत्तो ॥

Friday, November 30, 2012

Vajjālaggaṃ 99

अह भुंजइ सह पिअकामिणीहि कच्चोलथालसिप्पीहिं ।
अहवा विमलकवाले भिक्खं भमिऊण पेअवणे ॥

Monday, November 26, 2012

Sattasaī 105

ओ हिअअ मडह-सरिआ-जलरअ-हीरंत-दीहदारु व्व ।
ठाणे ठाणे च्चिअ लगमाण केणावि डज्झिहिसि ॥ 

Wednesday, November 21, 2012

Śabdānuśāsana 8.4.343, Sattasaī 163

विप्पिअआरउ जइ वि पिउ तो वि तं आणहि अज्जु ।
अग्गिण दड्ढा जइ वि घरु तो तें अग्गिं कज्जु ॥

जेण विणा ण जिविज्जइ अणुणिज्जइ सो कआवराहो वि ।
पत्ते वि णअरडाहे भण कस्स ण वल्लहो अग्गी ॥

Saturday, November 17, 2012

Sattasaī 344


माण-दुम-परुस-पवणस्स मामि सव्वंग-णिव्वुइअरस्स ।
अवऊहणस्स भद्दं रइ-णाडअ-पुव्वरंगस्स ॥ 

Friday, November 16, 2012

from the Alaṃkāraratnākara

ण अ रूवं ण अ रिद्धी णावि कुलं ण अ गुणाणं विण्णाणं ।
एमेअ तह वि कस्स वि कोऽवि अणो वल्लहो होइ ॥

Wednesday, November 14, 2012

Līlāvatī 24



जॊण्हाऊरिय-कोस-कंति-धवले सव्वंग-गंधुक्कडे
णिव्विग्घं घर-दीहियाऎ सुरसं वेवंतओ मासलं ।
आसाएइ सुमंजु-गुंजिय-रवो तिंगिच्छि-पाणासवं
उम्मिल्लंत-दलावली-परियओ चंदुज्जुए छप्पओ ॥

Tuesday, November 13, 2012

Sattasaī 962

सुव्वइ समागमिस्सइ तुज्झ पिओ अज्ज पहरमेत्तेण ।
एमेअ किं ति चिट्ठसि ता सहि सज्जेसु करिणिज्जं ॥