Wednesday, January 30, 2013

Subhāṣitāvalī 321

यैर्वातूलो भवति पुरतः कथ्यमानैर्जनानां
कामप्यन्तर्विदधति रुजं येऽप्यनुद्गीर्यमाणाः ।
तेऽभिप्रायाः किमपि हॄदये कण्ठलग्नाः स्फुरन्तो
यस्याख्येयास्तमिह सुहृदं पुण्यवन्तो लभन्ते ।। (भर्तृसारस्वतस्य)

Monday, January 28, 2013

Callimachus 28

Ἐχθαίρω τὸ ποίημα τό κυκλικὸν οὐδὲ κελεύθῳ
χαίρω, τίς πολλοὺς ὧδε καὶ ὧδε φέρει·
μισέω καὶ περίφοιτον ἐρώμενον, οὐδ’ ἀπὸ κρήνης
πίνω· σικχαίνω πάντα τὰ δημόσια.
Λυσανίη, σὺ δὲ ναίχι καλὸς καλός — ἀλλὰ πρὶν εἰπεῖν
τοῦτο σαφῶς, ἠχώ φησί τις ‘ἀλλὸς ἔχει’.

Sunday, January 20, 2013

Catullus 38

Malest, Cornifici, tuo Catullo,
malest, me hercule, et laboriose,
et magis magis in dies et horas.
quem tu, quod minimum facillimumque est,
qua solatus es allocutione?
irascor tibi. sic meos amores?
paulum quid lubet allocutionis,
maestius lacrimis Simonideis.

Chappaṇṇayagāhā 75

नाऊण य विण्णाणं काऊण य समर-साहसं कम्मं ।
लंघेऊण य मेरुं पुण्णेहिँ विणा सुहं कत्तो ॥

Saturday, January 19, 2013

Subhāṣitaratnakoṣa 1631 (48.37)

प्रेम्णा पुरा परिगृहीतमिदं कुटुम्बं
चेल्लालितं तदनु पालितमद्य यावत् ।
सम्प्रत्यपि स्तिमितवस्त्रमिवांगलग्नम्
एतज्जिहासुरपि हातुमनीश्वरोऽहम् ।।

Friday, January 18, 2013

Subhāṣitaratnakoṣa 1676 (49.39)

पुरा याताः केचित्तदनु चलिताः केचिदपरे
विषादः कोऽस्माकं न हि न वयमप्यत्र गमिनः ।
मनःखेदस्त्वेवं कथमकृतसंकेतविधयो
महामार्गेऽस्मिन्नो नयनपथमेष्यन्ति सुहृदः ।।

Thursday, January 17, 2013

Callimachus 41

Ἥμισύ μευ ψυχῆς ἔτι τὸ πνέον, ἥμισυ δ' οὐκ οἶδ'
εἴτ' Ἔρος εἴτ' Ἀίδης ἥρπασε, πλὴν ἀφανές.
ἧ ῥά τιν' ἐς παίδων πάλιν ᾤχετο; καὶ μὲν ἀπεῖπον
πολλάκι τὴν δρῆστιν μὴ ὑπέχεσθε, νέοι.
Θεύτιμον δίφησω· ἐκεῖσε γὰρ ἡ λιθόλευστος
κείνη καὶ δύσερως οἶδ' ὅτι που στρέφεται.

Wednesday, January 16, 2013

Catullus 78b

sed nunc id doleo, quod purae pura puellae
suauia comminxit spurca saliua tua.
uerum id non impune feres: nam te omnia saecla
noscent et, qui sis, fama loquetur anus.

Tuesday, January 15, 2013

Subhāṣitaratnakośa 440

याता लोचनगोचरं यदि विधेरेणेक्षणा सुन्दरी
नेयं कुङ्कुमपङ्कपिञ्जरमुखी तेनोज्झिता स्यात्क्षणम् ।
नाप्यामीलितलोचनस्य रचनाद्रूपं भवेदीदृशं
तस्मात्सर्वमकर्तृकं जगदिदं श्रेयो मतं सौगतम् ॥ 

Monday, January 14, 2013

Subhāṣitaratnakośa 1729

वहति न पुरः कश्चित्पश्चान्न कोऽप्यनुयाति मां
न च नवपदक्षुण्णो मार्गः कथं न्वहमेककः ।
भवतु विदितं पूर्वव्यूढोऽधुना खिलतां गतः
स खलु बहलो वामः पन्था मया स्फुटमुर्जितः ॥

Sunday, January 13, 2013

Catullus 85

odi et amo. quare id faciam fortasse requiris.
nescio sed fieri sentio et excrucior.