Showing posts with label verses. Show all posts
Showing posts with label verses. Show all posts

Thursday, January 2, 2014

Setubandha 1.9

अहिणवराआरद्धा चुक्क-क्खलिएसु विहडिअ-परिट्ठविआ ।
मेत्ति व्व पमुह-रसिआ णिव्वोढुं होइ दुक्करं कव्वकहा ॥

Tuesday, June 18, 2013

Vikramāṅkadevacarita 6.35

अभिसरणपरा सदा वराकी समरमहाध्वसु रक्तपिङ्गलेषु ।
हृदि धरणिभुजामियं नृपश्रीर्निहितपदैव कलङ्कमातनोति ॥

Wednesday, June 12, 2013

The first verse of the Bṛhatkathā?

This verse from the Gāthāmuktāvalī (a collection of Prakrit verses based on the Sattasaī) is cited in at least three other places. It has been identified as the first verse (maṅgalācaraṇa) of the lost Bṛhatkathā of Guṇāḍhya. I give the other versions with some notes below.

पनमत पनअ-प्पकुपित-कोली-चलनग्ग-लग्ग-पटिबिंबं ।
तससु नख-तप्पनेसुं एकातस-तनु-थलं लुद्दं ॥
(Gāthāmuktāvalī 13)

Tuesday, June 11, 2013

Subhāṣitaratnakośa 720 (22.21)

प्रिये प्रयाते हृदयं प्रयातं निद्रा गता चेतनया सहैव ।
निर्लज्ज हे जीवित न श्रुतं किं महाजनो येन गतः स पन्थाः ।। (धर्मकीर्तेः)

Sunday, June 9, 2013

Sattasaī 43, Meghadūta 11

(Meghadūta 11)
तां चावश्यं दिवसगणनातत्परामेकपत्नी-
मव्यापन्नामविहतगतिर्द्रक्ष्यसि भ्रातृजायाम् ।
आशाबन्धः कुसुमसदृशं प्रायशो ह्यङ्गनानां
सद्यःपातप्रणयि हृदयं विप्रयोगे रुणद्धि ॥

(Sattasaī 43)
विरहाणलो सहिज्जइ आसावंधेण वल्लहजणस्स ।
एक्कग्गामपवासो हु माए मरणं विसेसेइ ॥

Monday, April 1, 2013

Śārṅgadharapaddhati 3392 (100.12)

स्मर्तव्या वयमिन्दुसुन्दरमुखि प्रस्तावतोऽपि त्वया
सत्यं नाथ यदि प्रदास्यति विधिर्जातिस्मरत्वं मम ।
एकस्मिन्नपि जन्मनि प्रियतमे जातिस्मरत्वं कथं
प्राणाः पान्थ समं त्वयैव चलिताः काद्यापि जन्मैकता ।। (कस्यापि)

Friday, February 8, 2013

Subhāṣitaratnakoṣa 1472 (42.12)

जनस्थाने भ्रान्तं कनकमृगतृष्णान्वितधिया
वचो वैदेहीति प्रतिदिशमुदश्रु प्रलपितम् ।
कृतालङ्काभर्तुर्वदनपरिपाटीषु घटना
मयाप्तं रामत्वं कुशलवसुता न त्वधिगता ।। (अभिनन्दस्य)

Monday, February 4, 2013

Subhāṣitāvalī 3181

शीतेनोद्धृषितस्य माषशिमिवच्चिन्तार्णवे मज्जतः
शान्ताग्निं स्फुटिताधरस्य धमतः क्षुत्क्षामकण्ठस्य मे ।
निद्रा क्वाप्यवमानितेव दयिता संत्यज्य दूरं गता
सत्पात्रप्रतिपादितेव वसुधा न क्षीयते शर्वरी ।। (मातृगुप्तस्य)

Friday, February 1, 2013

Subhāṣitāvalī 3136

इह सरजसि मार्गे चञ्चलो यद्विधाता
ह्यगणितगुणदोषो हेतुशून्यत्वमुग्धः ।
सरभस इव बालः क्रीडितः पांसुपूरै-
र्लिखति किमपि किंचित्तच्च भूयः प्रमार्ष्टि ।। (कस्यापि)

Wednesday, January 30, 2013

Subhāṣitāvalī 321

यैर्वातूलो भवति पुरतः कथ्यमानैर्जनानां
कामप्यन्तर्विदधति रुजं येऽप्यनुद्गीर्यमाणाः ।
तेऽभिप्रायाः किमपि हॄदये कण्ठलग्नाः स्फुरन्तो
यस्याख्येयास्तमिह सुहृदं पुण्यवन्तो लभन्ते ।। (भर्तृसारस्वतस्य)

Monday, January 28, 2013

Callimachus 28

Ἐχθαίρω τὸ ποίημα τό κυκλικὸν οὐδὲ κελεύθῳ
χαίρω, τίς πολλοὺς ὧδε καὶ ὧδε φέρει·
μισέω καὶ περίφοιτον ἐρώμενον, οὐδ’ ἀπὸ κρήνης
πίνω· σικχαίνω πάντα τὰ δημόσια.
Λυσανίη, σὺ δὲ ναίχι καλὸς καλός — ἀλλὰ πρὶν εἰπεῖν
τοῦτο σαφῶς, ἠχώ φησί τις ‘ἀλλὸς ἔχει’.

Sunday, January 20, 2013

Catullus 38

Malest, Cornifici, tuo Catullo,
malest, me hercule, et laboriose,
et magis magis in dies et horas.
quem tu, quod minimum facillimumque est,
qua solatus es allocutione?
irascor tibi. sic meos amores?
paulum quid lubet allocutionis,
maestius lacrimis Simonideis.

Chappaṇṇayagāhā 75

नाऊण य विण्णाणं काऊण य समर-साहसं कम्मं ।
लंघेऊण य मेरुं पुण्णेहिँ विणा सुहं कत्तो ॥

Saturday, January 19, 2013

Subhāṣitaratnakoṣa 1631 (48.37)

प्रेम्णा पुरा परिगृहीतमिदं कुटुम्बं
चेल्लालितं तदनु पालितमद्य यावत् ।
सम्प्रत्यपि स्तिमितवस्त्रमिवांगलग्नम्
एतज्जिहासुरपि हातुमनीश्वरोऽहम् ।।

Friday, January 18, 2013

Subhāṣitaratnakoṣa 1676 (49.39)

पुरा याताः केचित्तदनु चलिताः केचिदपरे
विषादः कोऽस्माकं न हि न वयमप्यत्र गमिनः ।
मनःखेदस्त्वेवं कथमकृतसंकेतविधयो
महामार्गेऽस्मिन्नो नयनपथमेष्यन्ति सुहृदः ।।

Thursday, January 17, 2013

Callimachus 41

Ἥμισύ μευ ψυχῆς ἔτι τὸ πνέον, ἥμισυ δ' οὐκ οἶδ'
εἴτ' Ἔρος εἴτ' Ἀίδης ἥρπασε, πλὴν ἀφανές.
ἧ ῥά τιν' ἐς παίδων πάλιν ᾤχετο; καὶ μὲν ἀπεῖπον
πολλάκι τὴν δρῆστιν μὴ ὑπέχεσθε, νέοι.
Θεύτιμον δίφησω· ἐκεῖσε γὰρ ἡ λιθόλευστος
κείνη καὶ δύσερως οἶδ' ὅτι που στρέφεται.

Wednesday, January 16, 2013

Catullus 78b

sed nunc id doleo, quod purae pura puellae
suauia comminxit spurca saliua tua.
uerum id non impune feres: nam te omnia saecla
noscent et, qui sis, fama loquetur anus.

Tuesday, January 15, 2013

Subhāṣitaratnakośa 440

याता लोचनगोचरं यदि विधेरेणेक्षणा सुन्दरी
नेयं कुङ्कुमपङ्कपिञ्जरमुखी तेनोज्झिता स्यात्क्षणम् ।
नाप्यामीलितलोचनस्य रचनाद्रूपं भवेदीदृशं
तस्मात्सर्वमकर्तृकं जगदिदं श्रेयो मतं सौगतम् ॥ 

Monday, January 14, 2013

Subhāṣitaratnakośa 1729

वहति न पुरः कश्चित्पश्चान्न कोऽप्यनुयाति मां
न च नवपदक्षुण्णो मार्गः कथं न्वहमेककः ।
भवतु विदितं पूर्वव्यूढोऽधुना खिलतां गतः
स खलु बहलो वामः पन्था मया स्फुटमुर्जितः ॥

Sunday, January 13, 2013

Catullus 85

odi et amo. quare id faciam fortasse requiris.
nescio sed fieri sentio et excrucior.