Showing posts with label love. Show all posts
Showing posts with label love. Show all posts

Sunday, June 9, 2013

Sattasaī 43, Meghadūta 11

(Meghadūta 11)
तां चावश्यं दिवसगणनातत्परामेकपत्नी-
मव्यापन्नामविहतगतिर्द्रक्ष्यसि भ्रातृजायाम् ।
आशाबन्धः कुसुमसदृशं प्रायशो ह्यङ्गनानां
सद्यःपातप्रणयि हृदयं विप्रयोगे रुणद्धि ॥

(Sattasaī 43)
विरहाणलो सहिज्जइ आसावंधेण वल्लहजणस्स ।
एक्कग्गामपवासो हु माए मरणं विसेसेइ ॥

Monday, April 1, 2013

Śārṅgadharapaddhati 3392 (100.12)

स्मर्तव्या वयमिन्दुसुन्दरमुखि प्रस्तावतोऽपि त्वया
सत्यं नाथ यदि प्रदास्यति विधिर्जातिस्मरत्वं मम ।
एकस्मिन्नपि जन्मनि प्रियतमे जातिस्मरत्वं कथं
प्राणाः पान्थ समं त्वयैव चलिताः काद्यापि जन्मैकता ।। (कस्यापि)

Tuesday, December 4, 2012

Uttararāmacarita 1.37

विनिश्चेतुं शक्यो न सुखमिति वा दुःखमिति वा
प्रमोहो निद्रा वा किमु विषविसर्पः किमु मदः ।
तव स्पर्शे स्पर्शे मम हि परिमूढेन्द्रियगणो
विकारश्चैतन्यं भ्रमयति च सम्मीलयति च ।।

Thursday, November 22, 2012

Uttararāmacarita 1.27

किमपि किमपि मन्दं मन्दमासक्तियोगाद्
अविचलितकपोलं जल्पतोरक्रमेण ।
अशिथिलपरिरम्भव्यापृतैकैकदोष्णोर्
अविदितगतयामा रात्रिरेव व्यरंसीत् ।।

Sunday, November 18, 2012

Śārṅgadharapaddhati 3741 (130.3)

यद् रात्रौ रहसि व्यपेतविनयं वृत्तं रसात् कामिनोर्
अन्योन्यं शयनीयम् ईहितरसावाप्तिप्रवृत्तस्पृहम् ।
तत् सानन्दमिलद्दृशोः कथमपि स्मृत्वा गुरूणां पुरो
हासोद्भेदनिरोधमन्थरमिलत्तारं कथंचित् स्थितम्  ।। (अमरुकस्य)

Thursday, November 15, 2012

Uttararāmacarita 5.17

अहेतुः पक्षपातो यस्तस्य नास्ति प्रतिक्रिया ।
स हि स्नेहात्मकस्तन्तुरन्तर्भूतानि सीव्यति ।।