Monday, April 7, 2014

Nīlakaṇṭhadīkṣita, Kaliviḍambana 8

वाच्यतां समयोऽतीतः स्पष्टमग्रे भविष्यति ।
इति पाठयतां ग्रन्थे काठिन्यं कुत्र वर्तते ॥

Thursday, January 2, 2014

Setubandha 1.9

अहिणवराआरद्धा चुक्क-क्खलिएसु विहडिअ-परिट्ठविआ ।
मेत्ति व्व पमुह-रसिआ णिव्वोढुं होइ दुक्करं कव्वकहा ॥

Wednesday, September 25, 2013

Śārṅgadharapaddhati 3404

प्रयातेऽस्तं भानौ श्रितशकुनिनीडेषु तरुषु
स्फुरत्संध्यारागे शशिनि शनकैरुल्लसति च ।
प्रियप्रत्याख्यानद्विगुणविरहोत्कण्ठितदृशा
तदारब्धं तन्व्या मरणमपि यत्रोत्सवपदम् ।। (भल्लटस्य)

Thursday, September 19, 2013

Silkworms and magic tricks

Pādaliptasūricarita v. 45-46 (in Prabhācandra's Prabhāvakacarita):

केनापि तस्य चित्रायसूत्रग्रथितवृत्तकः । गूढवक्त्रमिलत्तन्तुचयाज्ञातावसानकः ॥
ढौकितः कन्दुकः पादलिप्तस्य च गुरोः पुरः । राज्ञा प्राहीयत प्रज्ञापरीक्षावीक्षणोद्यमात् ॥
अथोत्पन्नधिया सूरिर्विलाल्योष्णोदकप्लवैः । सिक्ककं निपुणं प्रेक्ष्य तत्तन्तुप्रान्तमाप सः ॥
उन्मोच्य प्रहितो राज्ञे तद्बुद्ध्यासौ चमत्कृतः । प्रज्ञाविज्ञाततत्त्वाभिः कलाभिः को न गृह्यते ॥

Tuesday, June 18, 2013

Vikramāṅkadevacarita 6.35

अभिसरणपरा सदा वराकी समरमहाध्वसु रक्तपिङ्गलेषु ।
हृदि धरणिभुजामियं नृपश्रीर्निहितपदैव कलङ्कमातनोति ॥

Wednesday, June 12, 2013

The first verse of the Bṛhatkathā?

This verse from the Gāthāmuktāvalī (a collection of Prakrit verses based on the Sattasaī) is cited in at least three other places. It has been identified as the first verse (maṅgalācaraṇa) of the lost Bṛhatkathā of Guṇāḍhya. I give the other versions with some notes below.

पनमत पनअ-प्पकुपित-कोली-चलनग्ग-लग्ग-पटिबिंबं ।
तससु नख-तप्पनेसुं एकातस-तनु-थलं लुद्दं ॥
(Gāthāmuktāvalī 13)

Tuesday, June 11, 2013

Subhāṣitaratnakośa 720 (22.21)

प्रिये प्रयाते हृदयं प्रयातं निद्रा गता चेतनया सहैव ।
निर्लज्ज हे जीवित न श्रुतं किं महाजनो येन गतः स पन्थाः ।। (धर्मकीर्तेः)

Hesiod, Erga kai hēmerai, 11-26

οὐκ ἄρα μοῦνον ἔην Ἐρίδων γένος, ἀλλ’ ἐπὶ γαῖαν
εἰσὶ δύω· τὴν μέν κεν ἐπαινέσσειε νοήσας,
ἣ δ’ ἐπιμωμητή· διὰ δ’ ἄνδιχα θυμὸν ἔχουσιν.
ἣ μὲν γὰρ πόλεμόν τε κακὸν καὶ δῆριν ὀφέλλει,
σχετλίη· οὔ τις τήν γε φιλεῖ βροτός, ἀλλ’ ὑπ’ ἀνάγκης
ἀθανάτων βουλῇσιν Ἔριν τιμῶσι βαρεῖαν.
τὴν δ’ ἑτέρην προτέρην μὲν ἐγείνατο Νὺξ ἐρεβεννή,
θῆκε δέ μιν Κρονίδης ὑψίζυγος, αἰθέρι ναίων,
γαίης ἐν ῥίζῃσι, καὶ ἀνδράσι πολλὸν ἀμείνω·
ἥ τε καὶ ἀπάλαμόν περ ὁμῶς ἐπὶ ἔργον ἔγειρεν.
εἰς ἕτερον γάρ τίς τε ἰδὼν ἔργοιο χατίζει
πλούσιον, ὃς σπεύδει μὲν ἀρώμεναι ἠδὲ φυτεύειν
οἶκόν τ’ εὖ θέσθαι· ζηλοῖ δέ τε γείτονα γείτων
εἰς ἄφενος σπεύδοντ’· ἀγαθὴ δ’ Ἔρις ἥδε βροτοῖσιν.
καὶ κεραμεὺς κεραμεῖ κοτέει καὶ τέκτονι τέκτων,
καὶ πτωχὸς πτωχῷ φθονέει καὶ ἀοιδὸς ἀοιδῷ.


Sunday, June 9, 2013

Sattasaī 43, Meghadūta 11

(Meghadūta 11)
तां चावश्यं दिवसगणनातत्परामेकपत्नी-
मव्यापन्नामविहतगतिर्द्रक्ष्यसि भ्रातृजायाम् ।
आशाबन्धः कुसुमसदृशं प्रायशो ह्यङ्गनानां
सद्यःपातप्रणयि हृदयं विप्रयोगे रुणद्धि ॥

(Sattasaī 43)
विरहाणलो सहिज्जइ आसावंधेण वल्लहजणस्स ।
एक्कग्गामपवासो हु माए मरणं विसेसेइ ॥

Saturday, June 8, 2013

Whose fault is that?

नैतत्स्थाणोरपराधो यद एनमन्धो न पश्यति