Wednesday, November 21, 2012

Śabdānuśāsana 8.4.343, Sattasaī 163

विप्पिअआरउ जइ वि पिउ तो वि तं आणहि अज्जु ।
अग्गिण दड्ढा जइ वि घरु तो तें अग्गिं कज्जु ॥

जेण विणा ण जिविज्जइ अणुणिज्जइ सो कआवराहो वि ।
पत्ते वि णअरडाहे भण कस्स ण वल्लहो अग्गी ॥


chāyās
विप्रियकारको यद्यपि प्रियस्तथापि तमानयाद्य ।
अग्निना दग्धं यद्यपि गृहं तथापि तेनाग्निना कार्यम् ॥

येन विना न जीव्यत अनुनीयते स कृतापराधोऽवि ।
प्राप्तेऽपि नगरदाहे भण कस्य न वल्लभोऽग्निः ॥

“What he did
would have ended our love.
Bring him here anyway.
If a fire burns down our house,
we still need fire.”

“Bring him over here.
Even if he betrayed me,
I can’t live without him.
Say a fire burns down our town:
do we need fire any less?”

No comments:

Post a Comment