Tuesday, November 13, 2012

Sattasaī 962

सुव्वइ समागमिस्सइ तुज्झ पिओ अज्ज पहरमेत्तेण ।
एमेअ किं ति चिट्ठसि ता सहि सज्जेसु करिणिज्जं ॥



Weber 962, Vemabhūpāla 99

gāthā

“Haven’t you heard? Your husband is coming back today in just a few hours. So why are you just standing there? Go get ready.”

Vemabhūpāla's commentary:
कस्याश्चित्सख्या वचनम् । सुव्वइ — “श्रूयते समागमिष्यति तव प्रियो ऽद्य प्रहरणमात्रेण । एवमेव किमिति तिष्ठसि तस्मात्सखि सज्जय करणीयम् ॥” अत्र काचित्सखी प्रातिवेशिकीं स्वैरिणीं कस्याश्चित स्नुषां प्रति, श्वश्र्वाः संनिधौ हे सखि, प्रियो ऽद्य प्रहरणमात्रेण समागमिष्यति श्रूयते । तस्मात्करणीयं सज्जय । एवमेव किमिति तिष्ठसीत्यनेन प्रियागमनस्य याममात्रं विलम्बोऽस्ति । एतावति काले शाकाद्यानयव्याजेन निर्गत्य संकेतागतमुपपतिमुपभोगेन कृतार्थयेत्यावेदयतीत्यभिप्रायः । अत्र स्वतःसिद्धार्थशक्तिमूलो वस्तुनो वस्तुध्वनिः, अनेनास्मिन्नन्तरे व्याजान्निर्गत्य तदुपभोगः क्रियतामिति वस्तुनः प्रतीतेः ॥ ९९ ॥

“In the time it takes your husband to come back, you can say that you’re going out to shop, and meet up with your lover, who’s waiting where I told him to.”

No comments:

Post a Comment