W
sūktaratnānām
k
Pages
home
resources
meters
Saturday, December 29, 2012
Uttararāmacarita 4.8
संतानवाहीन्यपि मानुषाणां दुःखानि सद्बन्धुवियोगजानि ।
दृष्टे जने प्रेयसि दुःसहानि स्रोतःसहस्रैरिव संप्लवन्ते ।।
Read more »
Saturday, December 8, 2012
Uttararāmacarita 2.26
चिराद् वेगारम्भी प्रसृत इव तीव्रो विषरसः
कुतश्चित् संवेगाच्चलित इव शल्यस्य शकलः ।
व्रणो रूढग्रन्थिः स्फुटित इव हृन्मर्मणि पुनर्
पुराभूतः शोको विकलयति मां नूतन इव ।।
Read more »
Tuesday, December 4, 2012
Uttararāmacarita 1.37
विनिश्चेतुं शक्यो न सुखमिति वा दुःखमिति वा
प्रमोहो निद्रा वा किमु विषविसर्पः किमु मदः ।
तव स्पर्शे स्पर्शे मम हि परिमूढेन्द्रियगणो
विकारश्चैतन्यं भ्रमयति च सम्मीलयति च ।।
Read more »
Nītiśataka 2
यां चिन्तयामि सततं मयि सा विरक्ता
साप्यन्यमिच्छति जनं स जनो ऽन्यसक्तः ।
अस्मत्कृते च परिशुष्यति काचिदन्या
धिक्तां च तं च मदनं च इमां च मां च ॥
Read more »
Friday, November 30, 2012
Śṛṅgāraśataka 63
इयं बाला मां प्रत्यनवरतमिन्दीवरदल-
प्रभाचोरं चक्षुः क्षिपति किमभिप्रेतमनया ।
गतो मोहोऽस्माकं स्मरशबरबाणव्यतिकर-
ज्वरज्वाला शान्ता तदपि न वराकी विरमति ।।
Read more »
Vajjālaggaṃ 99
अह भुंजइ सह पिअकामिणीहि कच्चोलथालसिप्पीहिं ।
अहवा विमलकवाले भिक्खं भमिऊण पेअवणे ॥
Read more »
Wednesday, November 28, 2012
Vairāgyaśataka 21
दीना दीनमुखैः सदैव शिशुकैराकृष्टजीर्णाम्बरा
क्रोशद्भिः क्षुधितैर्निरन्नविधुरा दृश्या न चेद्गेहिनी ।
याञ्चाभङ्गभयेन गद्गदगलत्रुट्यद्विलीनाक्षरं
को देहीति वदेत्स्वदग्धजठरस्यार्थे मनस्वी पुमान ॥
Read more »
Subhāṣitaratnakoṣa 1307 (39.4)
क्षुत्क्षामाः शिशवः शवा इव तनुर्मन्दादरो बान्धवो
लिप्ता जर्जरकर्करी जतुलवैर्नो मां तथा बाधते ।
गेहिन्या स्फुटितांशुकं घटयितुं कृत्वा सकाकु स्मितं
कुप्यन्ती प्रतिवेशिनी प्रतिदिनं सूचीं यथा याचिता ।।
Read more »
Tuesday, November 27, 2012
Karuṇavilāsa 17
स्वप्नान्तरेऽपि खलु भामिनि पत्युरन्यं
या दृष्टवत्यसि न कंचन साभिलाषम् ।
सा सम्प्रति प्रचलितासि गुणैर्विहीनं
प्राप्तुं कथं कथय हन्त परं पुमांसम् ॥
Read more »
Monday, November 26, 2012
Sattasaī 105
ओ हिअअ मडह-सरिआ-जलरअ-हीरंत-दीहदारु व्व ।
ठाणे ठाणे च्चिअ लगमाण केणावि डज्झिहिसि ॥
Read more »
Newer Posts
Older Posts
Home
Subscribe to:
Posts (Atom)